SN 12.69 / SN ii 118

Upayantisutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 12

7. Mahāvagga

69. Upayantisutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho … pe … “mahāsamuddo, bhikkhave, upayanto mahānadiyo upayāpeti, mahānadiyo upayantiyo kunnadiyo upayāpenti, kunnadiyo upayantiyo mahāsobbhe upayāpenti, mahāsobbhā upayantā kusobbhe upayāpenti. Evameva kho, bhikkhave, avijjā upayantī saṅkhāre upayāpeti, saṅkhārā upayantā viññāṇaṃ upayāpenti, viññāṇaṃ upayantaṃ nāmarūpaṃ upayāpeti, nāmarūpaṃ upayantaṃ saḷāyatanaṃ upayāpeti, saḷāyatanaṃ upayantaṃ phassaṃ upayāpeti, phasso upayanto vedanaṃ upayāpeti, vedanā upayantī taṇhaṃ upayāpeti, taṇhā upayantī upādānaṃ upayāpeti, upādānaṃ upayantaṃ bhavaṃ upayāpeti, bhavo upayanto jātiṃ upayāpeti, jāti upayantī jarāmaraṇaṃ upayāpeti.

Mahāsamuddo, bhikkhave, apayanto mahānadiyo apayāpeti, mahānadiyo apayantiyo kunnadiyo apayāpenti, kunnadiyo apayantiyo mahāsobbhe apayāpenti, mahāsobbhā apayantā kusobbhe apayāpenti. Evameva kho, bhikkhave, avijjā apayantī saṅkhāre apayāpeti, saṅkhārā apayantā viññāṇaṃ apayāpenti, viññāṇaṃ apayantaṃ nāmarūpaṃ apayāpeti, nāmarūpaṃ apayantaṃ saḷāyatanaṃ apayāpeti, saḷāyatanaṃ apayantaṃ phassaṃ apayāpeti, phasso apayanto vedanaṃ apayāpeti, vedanā apayantī taṇhaṃ apayāpeti, taṇhā apayantī upādānaṃ apayāpeti, upādānaṃ apayantaṃ bhavaṃ apayāpeti, bhavo apayanto jātiṃ apayāpeti, jāti apayantī jarāmaraṇaṃ apayāpetī”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: