SN 12.93 / SN ii 132

Sikkhāsuttādipeyyālaekādasaka

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 12

9. Antarapeyyāla

93. Sikkhāsuttādipeyyālaekādasaka

“Jarāmaraṇaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. (93–103.: 364–374.)

(Peyyālo. Catusaccikaṃ kātabbaṃ.)

“Jarāmaraṇaṃ, bhikkhave, ajānatā … pe … yogo karaṇīyo … pe …. (104–114.: 375–385.)

“Jarāmaraṇaṃ, bhikkhave, ajānatā … pe … chando karaṇīyo … pe …. (115–125.: 386–396.)

“Jarāmaraṇaṃ, bhikkhave, ajānatā … pe … ussoḷhī karaṇīyā … pe …. (126–136.: 397–407.)

“Jarāmaraṇaṃ, bhikkhave, ajānatā … pe … appaṭivānī karaṇīyā … pe …. (137–147.: 408–418.)

“Jarāmaraṇaṃ, bhikkhave, ajānatā … pe … ātappaṃ karaṇīyaṃ … pe …. (148–158.: 419–429.)

“Jarāmaraṇaṃ, bhikkhave, ajānatā … pe … vīriyaṃ karaṇīyaṃ … pe …. (159–169.: 430–440.)

“Jarāmaraṇaṃ, bhikkhave, ajānatā … pe … sātaccaṃ karaṇīyaṃ … pe …. (170–180.: 441–451.)

“Jarāmaraṇaṃ, bhikkhave, ajānatā … pe … sati karaṇīyā … pe …. (181–191.: 452–462.)

“Jarāmaraṇaṃ, bhikkhave, ajānatā … pe … sampajaññaṃ karaṇīyaṃ … pe …. (192–202.: 463–473.)

“Jarāmaraṇaṃ, bhikkhave, ajānatā … pe … appamādo karaṇīyo … pe …. (203–213.: 474–484.)

Antarapeyyālo navamo.

Satthā sikkhā ca yogo ca,
chando ussoḷhipañcamī;
Appaṭivāni yātappaṃ,
vīriyaṃ sātaccamuccati;
Sati ca sampajaññañca,
appamādena dvādasāti.

Suttantā antarapeyyālā niṭṭhitā.

Pare te dvādasa honti,
suttā dvattiṃsa satāni;
Catusaccena te vuttā,

VAR: peyyālaantaramhi yeti → peyyālā antaramhi yeti (bj, s1-3, km) | peyyāla-antaramhi ye (pts1-2)


peyyālaantaramhi yeti.

Antarapeyyālesu uddānaṃ samattaṃ.

Nidānasaṃyuttaṃ samattaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: