SN 13.6 / SN ii 136

Dutiyapathavīsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 13

1. Abhisamayavagga

VAR: 6. Dutiyapathavīsutta → dutiyapaṭhavisuttaṃ (bj) | paṭhavī 2 (pts1-2)

6. Dutiyapathavīsutta

Sāvatthiyaṃ viharati. “Seyyathāpi, bhikkhave, mahāpathavī parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā satta kolaṭṭhimattiyo guḷikā. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā mahāpathaviyā parikkhīṇaṃ pariyādiṇṇaṃ yā vā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā”ti?

“Etadeva, bhante, bahutaraṃ, mahāpathaviyā, yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattikā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti mahāpathaviyā parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya satta kolaṭṭhimattiyo guḷikā avasiṭṭhā”ti. “Evameva kho, bhikkhave … pe … dhammacakkhupaṭilābho”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: