SN 14.13 / SN ii 153

Giñjakāvasathasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 14

2. Dutiyavagga

13. Giñjakāvasathasutta

Ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

“Dhātuṃ, bhikkhave, paṭicca uppajjati saññā, uppajjati diṭṭhi, uppajjati vitakko”ti.

VAR: Evaṃ vutte, āyasmā kaccāno → saddho kaccāyano (pts1-2) | saddho kaccāno (mr)

Evaṃ vutte, āyasmā kaccāno bhagavantaṃ etadavoca: “yāyaṃ, bhante, diṭṭhi: ‘asammāsambuddhesu sammāsambuddhā’ti, ayaṃ nu kho, bhante, diṭṭhi kiṃ paṭicca paññāyatī”ti?

“Mahati kho esā, kaccāna, dhātu yadidaṃ avijjādhātu. Hīnaṃ, kaccāna, dhātuṃ paṭicca uppajjati hīnā saññā, hīnā diṭṭhi, hīno vitakko, hīnā cetanā, hīnā patthanā, hīno paṇidhi, hīno puggalo, hīnā vācā; hīnaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; hīnā tassa upapattīti vadāmi.

Majjhimaṃ, kaccāna, dhātuṃ paṭicca uppajjati majjhimā saññā, majjhimā diṭṭhi, majjhimo vitakko, majjhimā cetanā, majjhimā patthanā, majjhimo paṇidhi, majjhimo puggalo, majjhimā vācā; majjhimaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; majjhimā tassa upapattīti vadāmi.

Paṇītaṃ, kaccāna, dhātuṃ paṭicca uppajjati paṇītā saññā, paṇītā diṭṭhi, paṇīto vitakko, paṇītā cetanā, paṇītā patthanā, paṇīto paṇidhi, paṇīto puggalo, paṇītā vācā; paṇītaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; paṇītā tassa upapattīti vadāmī”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: