SN 14.31 / SN ii 169

Pubbesambodhasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 14

4. Catutthavagga

VAR: 31. Pubbesambodhasutta → pubbasuttaṃ (bj) | pubbe (pts1-2)

31. Pubbesambodhasutta

Sāvatthiyaṃ viharati. “Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ‘ko nu kho pathavīdhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko āpodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko tejodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko vāyodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇan’ti?

Tassa mayhaṃ, bhikkhave, etadahosi: ‘yaṃ kho pathavīdhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ pathavīdhātuyā assādo;

VAR: yaṃ → yā (si)

yaṃ pathavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ pathavīdhātuyā ādīnavo; yo pathavīdhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ pathavīdhātuyā nissaraṇaṃ. Yaṃ āpodhātuṃ paṭicca … pe … yaṃ tejodhātuṃ paṭicca … pe … yaṃ vāyodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vāyodhātuyā assādo; yaṃ vāyodhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ vāyodhātuyā ādīnavo; yo vāyodhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ vāyodhātuyā nissaraṇaṃ’.

VAR: abhisambuddhoti → abhisambuddho (bj, s1-3, km)

Yāvakīvañcāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.

Yato ca khvāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi:

VAR: vimutti → cetovimutti (bj, pts1-2, mr)

‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’”ti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: