SN 15.10 / SN ii 185

Puggalasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 15

1. Paṭhamavagga

VAR: 10. Puggalasutta → ekapuggalasuttaṃ (bj)

10. Puggalasutta

Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

“Anamataggoyaṃ, bhikkhave, saṃsāro … pe … ekapuggalassa, bhikkhave, kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbato, sace saṃhārako assa, sambhatañca na vinasseyya. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro … pe … alaṃ vimuccitun”ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

“Ekassekena kappena,
puggalassaṭṭhisañcayo;
Siyā pabbatasamo rāsi,
iti vuttaṃ mahesinā.

So kho panāyaṃ akkhāto,
vepullo pabbato mahā;
Uttaro gijjhakūṭassa,
magadhānaṃ giribbaje.

Yato ca ariyasaccāni,
sammappaññāya passati;
Dukkhaṃ dukkhasamuppādaṃ,
dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ,
dukkhūpasamagāminaṃ.

Sa sattakkhattuṃparamaṃ,
sandhāvitvāna puggalo;
Dukkhassantakaro hoti,
sabbasaṃyojanakkhayā”ti.

Dasamaṃ.

Paṭhamo vaggo.

Tiṇakaṭṭhañca pathavī,
assu khīrañca pabbataṃ;
Sāsapā sāvakā gaṅgā,
daṇḍo ca puggalena cāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: