SN 16.1 / SN ii 194

Santuṭṭhasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 16

1. Kassapavagga

VAR: 1. Santuṭṭhasutta → santuṭṭhisuttaṃ (bj)

1. Santuṭṭhasutta

Sāvatthiyaṃ viharati.

VAR: Santuṭṭhāyaṃ → santuṭṭhoyaṃ (bj)

“Santuṭṭhāyaṃ, bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī;

VAR: agadhito → agathito (si)

na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca cīvaraṃ na paritassati; laddhā ca cīvaraṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Santuṭṭhāyaṃ, bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī; na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca piṇḍapātaṃ na paritassati; laddhā ca piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Santuṭṭhāyaṃ, bhikkhave, kassapo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī; na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca senāsanaṃ na paritassati; laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Santuṭṭhāyaṃ, bhikkhave, kassapo itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca gilānappaccayabhesajjaparikkhāraṃ na paritassati; laddhā ca gilānappaccayabhesajjaparikkhāraṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ: ‘santuṭṭhā bhavissāma itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādino; na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjissāma; aladdhā ca cīvaraṃ na ca paritassissāma; laddhā ca cīvaraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma’. (Evaṃ sabbaṃ kātabbaṃ.)

‘Santuṭṭhā bhavissāma itarītarena piṇḍapātena … pe … santuṭṭhā bhavissāma itarītarena senāsanena … pe … santuṭṭhā bhavissāma itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādino; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjissāma aladdhā ca gilānappaccayabhesajjaparikkhāraṃ na paritassissāma; laddhā ca gilānappaccayabhesajjaparikkhāraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

VAR: ovadissāmi yo vā panassa → yo vā pana (si) | yo vā (pts1-2)

Kassapena vā hi vo, bhikkhave, ovadissāmi yo vā panassa kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabban”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: