SN 16.10 / SN ii 214

Upassayasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 16

1. Kassapavagga

VAR: 10. Upassayasutta → bhikkhunupassayasuttaṃ (bj)

10. Upassayasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ āyasmā mahākassapo sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākassapaṃ etadavoca: “āyāma, bhante kassapa, yena aññataro bhikkhunupassayo tenupasaṅkamissāmā”ti. “Gaccha tvaṃ, āvuso ānanda, bahukicco tvaṃ bahukaraṇīyo”ti. Dutiyampi kho āyasmā ānando āyasmantaṃ mahākassapaṃ etadavoca: “āyāma, bhante kassapa, yena aññataro bhikkhunupassayo tenupasaṅkamissāmā”ti. “Gaccha tvaṃ, āvuso ānanda, bahukicco tvaṃ bahukaraṇīyo”ti. Tatiyampi kho āyasmā ānando āyasmantaṃ mahākassapaṃ etadavoca: “āyāma, bhante kassapa, yena aññataro bhikkhunupassayo tenupasaṅkamissāmā”ti.

Atha kho āyasmā mahākassapo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena aññataro bhikkhunupassayo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho sambahulā bhikkhuniyo yenāyasmā mahākassapo tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ mahākassapaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā mahākassapo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho āyasmā mahākassapo tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Atha kho thullatissā bhikkhunī anattamanā anattamanavācaṃ nicchāresi: “kiṃ pana ayyo mahākassapo, ayyassa ānandassa vedehamunino sammukhā dhammaṃ bhāsitabbaṃ maññati? Seyyathāpi nāma sūcivāṇijako sūcikārassa santike sūciṃ vikketabbaṃ maññeyya; evameva ayyo mahākassapo ayyassa ānandassa vedehamunino sammukhā dhammaṃ bhāsitabbaṃ maññatī”ti.

Assosi kho āyasmā mahākassapo thullatissāya bhikkhuniyā imaṃ vācaṃ bhāsamānāya. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca: “kiṃ nu kho, āvuso ānanda, ahaṃ sūcivāṇijako, tvaṃ sūcikāro; udāhu ahaṃ sūcikāro, tvaṃ sūcivāṇijako”ti? “Khama, bhante kassapa, bālo mātugāmo”ti. “Āgamehi tvaṃ, āvuso ānanda, mā te saṅgho uttari upaparikkhi.

Taṃ kiṃ maññasi, āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: ‘ahaṃ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Ānandopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharatī’”ti? “No hetaṃ, bhante”.

“Ahaṃ kho, āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: ‘ahaṃ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi … pe … paṭhamaṃ jhānaṃ upasampajja viharatī’ti … pe …. (Navannaṃ anupubbavihārasamāpattīnaṃ pañcannañca abhiññānaṃ evaṃ vitthāro veditabbo.)

Taṃ kiṃ maññasi, āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: ‘ahaṃ, bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. Ānandopi, bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’”ti? “No hetaṃ, bhante”.

“Ahaṃ kho, āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: ‘ahaṃ, bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. Kassapopi, bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti.

Sattaratanaṃ vā, āvuso, nāgaṃ aḍḍhaṭṭhamaratanaṃ vā tālapattikāya chādetabbaṃ maññeyya, yo me cha abhiññā chādetabbaṃ maññeyyā”ti.

Cavittha ca pana thullatissā bhikkhunī brahmacariyamhāti.

Dasamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: