SN 17.13-20

–​20. Suvaṇṇanikkhasuttādiaṭṭhaka

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 17

2. Dutiyavagga

VAR: 13–​20. Suvaṇṇanikkhasuttādiaṭṭhaka → suvaṇṇanikkha-janapadakalyāṇī (pts1-2)

13–​20. Suvaṇṇanikkhasuttādiaṭṭhaka

Sāvatthiyaṃ viharati. “Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ‘na cāyamāyasmā suvaṇṇanikkhassāpi hetu … pe … suvaṇṇanikkhasatassāpi hetu … siṅgīnikkhassāpi hetu … siṅgīnikkhasatassāpi hetu … pathaviyāpi jātarūpaparipūrāya hetu … āmisakiñcikkhahetupi … jīvitahetupi … janapadakalyāṇiyāpi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko … pe … evañhi vo, bhikkhave, sikkhitabban”ti.

Dasamaṃ.

Dutiyo vaggo.

Dve pāti dve suvaṇṇā ca,
Siṅgīhi apare duve;
Pathavī kiñcikkhajīvitaṃ,
Janapadakalyāṇiyā dasāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: