SN 17.38-43

–​43. Pitusuttādichakka

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 17

4. Catutthavagga

VAR: 38–​43. Pitusuttādichakka → pajāpati (pts1-2)

38–​43. Pitusuttādichakka

Sāvatthiyaṃ viharati. “Dāruṇo, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ‘na cāyamāyasmā pitupi hetu … pe … (vitthāretabbaṃ) … bhātupi hetu … bhaginiyāpi hetu … puttassapi hetu … dhītuyāpi hetu … pajāpatiyāpi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ: ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, bhikkhave, sikkhitabban”ti.

Terasamaṃ.

Catuttho vaggo.

Bhindi mūlaṃ duve dhammā,
pakkantaṃ ratha mātari;
Pitā bhātā ca bhaginī,
putto dhītā pajāpatīti.

Lābhasakkārasaṃyuttaṃ samattaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: