SN 17.4 / SN ii 228

Dīghalomikasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 17

1. Paṭhamavagga

VAR: 4. Dīghalomikasutta → dīghalomieḷakasuttaṃ (bj) | dīghalomi (pts1-2)

4. Dīghalomikasutta

Sāvatthiyaṃ viharati. “Dāruṇo, bhikkhave, lābhasakkārasiloko … pe … adhigamāya. Seyyathāpi, bhikkhave, dīghalomikā eḷakā kaṇṭakagahanaṃ paviseyya.

VAR: gayheyya → gaccheyya (si) | gaṇheyya (s1-3, km, pts1-2, mr)

Sā tatra tatra sajjeyya, tatra tatra gayheyya, tatra tatra bajjheyya, tatra tatra anayabyasanaṃ āpajjeyya. Evameva kho, bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādiṇṇacitto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati. So tatra tatra sajjati, tatra tatra gayhati, tatra tatra bajjhati, tatra tatra anayabyasanaṃ āpajjati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko … pe … evañhi vo, bhikkhave, sikkhitabban”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: