SN 19.1 / SN ii 254

Aṭṭhisutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 19

1. Paṭhamavagga

VAR: 1. Aṭṭhisutta → aṭṭhisaṅkhalikasuttaṃ (bj) | aṭṭhīpesi (pts1-2)

1. Aṭṭhisutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

VAR: mahāmoggallāno → mahāmoggalāno (mr)

Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca:

VAR: āyāmāvuso → ehi āvuso (s1-3, km, mr)

“āyāmāvuso lakkhaṇa, rājagahaṃ piṇḍāya pavisissāmā”ti. “Evamāvuso”ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi. Atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: “ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā”ti? “Akālo kho, āvuso lakkhaṇa, etassa pañhassa. Bhagavato maṃ santike etaṃ pañhaṃ pucchā”ti.

Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: “idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā”ti?

“Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ.

VAR: virājenti → vitudenti (si) | vitacchenti vibhajenti (pts1-2, mr)

Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā phāsuḷantarikāhi vitudenti vitacchenti virājenti. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ, āvuso, etadahosi: ‘acchariyaṃ vata bho, abbhutaṃ vata bho. Evarūpopi nāma satto bhavissati. Evarūpopi nāma yakkho bhavissati. Evarūpopi nāma attabhāvapaṭilābho bhavissatī’”ti.

Atha kho bhagavā bhikkhū āmantesi: “cakkhubhūtā vata, bhikkhave, sāvakā viharanti; ñāṇabhūtā vata, bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so, bhikkhave, satto diṭṭho ahosi, api cāhaṃ na byākāsiṃ.

VAR: Ahañcetaṃ → ahamevetaṃ (bj)VAR: pare ca me → pare me (bj) | parepi me (s1-3)

Ahañcetaṃ byākareyyaṃ, pare ca me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso, bhikkhave, satto imasmiṃyeva rājagahe goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī”ti. (Sabbesaṃ suttantānaṃ eseva peyyālo.)

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: