SN 2.1 / SN i 46//SN i 104

Paṭhamakassapasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 2

VAR: 1. Paṭhamavagga → suriyavaggo (bj) | suriyavaggo paṭhamo (pts2)

1. Paṭhamavagga

1. Paṭhamakassapasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kassapo devaputto bhagavantaṃ etadavoca: “bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsan”ti. “Tena hi, kassapa, taññevettha paṭibhātū”ti.

“Subhāsitassa sikkhetha,
samaṇūpāsanassa ca;
Ekāsanassa ca raho,
cittavūpasamassa cā”ti.

Idamavoca kassapo devaputto; samanuñño satthā ahosi. Atha kho kassapo devaputto “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: