SN 2.10 / SN i 51//SN i 115

Sūriyasutta

Forrás:

További változatok:

Kovács Zoltán / Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 2

1. Paṭhamavagga

VAR: 10. Sūriyasutta → suriyasuttaṃ (bj, s1-3, pts2) | suriyo (pts1)

10. Sūriyasutta

Sāvatthinidānaṃ. Tena kho pana samayena sūriyo devaputto rāhunā asurindena gahito hoti. Atha kho sūriyo devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:

“Namo te buddha vīratthu,
vippamuttosi sabbadhi;
Sambādhapaṭipannosmi,
tassa me saraṇaṃ bhavā”ti.

Atha kho bhagavā sūriyaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāhi ajjhabhāsi:

“Tathāgataṃ arahantaṃ,
sūriyo saraṇaṃ gato;

VAR: sūriyaṃ → suriyaṃ (bj, s1-3, km, pts1-2)


Rāhu sūriyaṃ pamuñcassu,
buddhā lokānukampakā.

Yo andhakāre tamasi pabhaṅkaro,
Verocano maṇḍalī uggatejo;
Mā rāhu gilī caramantalikkhe,
Pajaṃ mamaṃ rāhu pamuñca sūriyan”ti.

Atha kho rāhu asurindo sūriyaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi:

“Kiṃ nu santaramānova,
rāhu sūriyaṃ pamuñcasi;
Saṃviggarūpo āgamma,
kiṃ nu bhītova tiṭṭhasī”ti.

“Sattadhā me phale muddhā,
jīvanto na sukhaṃ labhe;
Buddhagāthābhigītomhi,
no ce muñceyya sūriyan”ti.

Paṭhamo vaggo.

Dve kassapā ca māgho ca,
Māgadho dāmali kāmado;
Pañcālacaṇḍo tāyano,
Candimasūriyena te dasāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: