SN 2.18 / SN i 54//SN i 123

Kakudhasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 2

2. Anāthapiṇḍikavagga

18. Kakudhasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye. Atha kho kakudho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ añjanavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kakudho devaputto bhagavantaṃ etadavoca: “nandasi, samaṇā”ti? “Kiṃ laddhā, āvuso”ti? “Tena hi, samaṇa, socasī”ti? “Kiṃ jīyittha, āvuso”ti?

VAR: na ca → neva (bj, s1-3, km)

“Tena hi, samaṇa, neva nandasi na ca socasī”ti? “Evamāvuso”ti.

VAR: anagho → anigho (si, s1-3, pts1-2)

“Kacci tvaṃ anagho bhikkhu,

VAR: nandī → nandi (bj, s1-3, km, pts2)


kacci nandī na vijjati;
Kacci taṃ ekamāsīnaṃ,
aratī nābhikīratī”ti.

“Anagho ve ahaṃ yakkha,
atho nandī na vijjati;
Atho maṃ ekamāsīnaṃ,
aratī nābhikīratī”ti.

“Kathaṃ tvaṃ anagho bhikkhu,
kathaṃ nandī na vijjati;
Kathaṃ taṃ ekamāsīnaṃ,
aratī nābhikīratī”ti.

“Aghajātassa ve nandī,
nandījātassa ve aghaṃ;
Anandī anagho bhikkhu,
evaṃ jānāhi āvuso”ti.

“Cirassaṃ vata passāmi,
brāhmaṇaṃ parinibbutaṃ;
Anandiṃ anaghaṃ bhikkhuṃ,
tiṇṇaṃ loke visattikan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: