SN 2.20 / SN i 55//SN i 126

Anāthapiṇḍikasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 2

2. Anāthapiṇḍikavagga

20. Anāthapiṇḍikasutta

Ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavato santike imā gāthāyo abhāsi:

“Idañhi taṃ jetavanaṃ,
isisaṅghanisevitaṃ;
Āvutthaṃ dhammarājena,
pītisañjananaṃ mama.

Kammaṃ vijjā ca dhammo ca,
sīlaṃ jīvitamuttamaṃ;
Etena maccā sujjhanti,
na gottena dhanena vā.

Tasmā hi paṇḍito poso,
sampassaṃ atthamattano;
Yoniso vicine dhammaṃ,
evaṃ tattha visujjhati.

Sāriputtova paññāya,
sīlena upasamena ca;
Yopi pāraṅgato bhikkhu,
etāvaparamo siyā”ti.

Idamavoca anāthapiṇḍiko devaputto. Idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: “imaṃ, bhikkhave, rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhikkhave, so devaputto mama santike imā gāthāyo abhāsi:

‘Idañhi taṃ jetavanaṃ,
isisaṅghanisevitaṃ;
Āvutthaṃ dhammarājena,
pītisañjananaṃ mama.

Kammaṃ vijjā ca dhammo ca,
sīlaṃ jīvitamuttamaṃ;
Etena maccā sujjhanti,
na gottena dhanena vā.

Tasmā hi paṇḍito poso,
sampassaṃ atthamattano;
Yoniso vicine dhammaṃ,
evaṃ tattha visujjhati.

Sāriputtova paññāya,
sīlena upasamena ca;
Yopi pāraṅgato bhikkhu,
etāvaparamo siyā’ti.

Idamavoca, bhikkhave, so devaputto. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī”ti.

Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca: “so hi nūna, bhante, anāthapiṇḍiko devaputto bhavissati. Anāthapiṇḍiko gahapati āyasmante sāriputte abhippasanno ahosī”ti. “Sādhu sādhu, ānanda, yāvatakaṃ kho, ānanda, takkāya pattabbaṃ anuppattaṃ taṃ tayā. Anāthapiṇḍiko hi so, ānanda, devaputto”ti.

Anāthapiṇḍikavaggo dutiyo.

VAR: Candimaso → candimāso (pts1, mr)VAR: veṇḍu → veṇhu (bj, mr) | veṇhū (pts2)

Candimaso ca veṇḍu ca,
Dīghalaṭṭhi ca nandano;
Candano vāsudatto ca,
Subrahmā kakudhena ca;
Uttaro navamo vutto,
Dasamo anāthapiṇḍikoti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: