SN 2.21 / SN i 56//SN i 129

Sivasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 2

3. Nānātitthiyavagga

21. Sivasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sivo devaputto bhagavato santike imā gāthāyo abhāsi:

“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
seyyo hoti na pāpiyo.

Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
paññā labbhati nāññato.

Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sokamajjhe na socati.

Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
ñātimajjhe virocati.

Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sattā gacchanti suggatiṃ.

Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sattā tiṭṭhanti sātatan”ti.

Atha kho bhagavā sivaṃ devaputtaṃ gāthāya paccabhāsi:

“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sabbadukkhā pamuccatī”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: