SN 2.22 / SN i 57//SN i 131

Khemasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 2

3. Nānātitthiyavagga

22. Khemasutta

Ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi:

“Caranti bālā dummedhā,
amitteneva attanā;
Karontā pāpakaṃ kammaṃ,
yaṃ hoti kaṭukapphalaṃ.

Na taṃ kammaṃ kataṃ sādhu,
yaṃ katvā anutappati;
Yassa assumukho rodaṃ,
vipākaṃ paṭisevati.

Tañca kammaṃ kataṃ sādhu,
yaṃ katvā nānutappati;
Yassa patīto sumano,
vipākaṃ paṭisevati.

VAR: Paṭikacceva → paṭigacceva (bj)

Paṭikacceva taṃ kayirā,
yaṃ jaññā hitamattano;
Na sākaṭikacintāya,
mantā dhīro parakkame.

VAR: maṭṭhaṃ → panthaṃ (bj, pts1-2) | pasatthaṃ (s1-3, km)

Yathā sākaṭiko maṭṭhaṃ,
samaṃ hitvā mahāpathaṃ;
Visamaṃ maggamāruyha,
akkhacchinnova jhāyati.

Evaṃ dhammā apakkamma,
adhammamanuvattiya;
Mando maccumukhaṃ patto,
akkhacchinnova jhāyatī”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: