SN 2.23 / SN i 57//SN i 132

Serīsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 2

3. Nānātitthiyavagga

23. Serīsutta

Ekamantaṃ ṭhito kho serī devaputto bhagavantaṃ gāthāya ajjhabhāsi:

“Annamevābhinandanti,
ubhaye devamānusā;
Atha ko nāma so yakkho,
yaṃ annaṃ nābhinandatī”ti.

“Ye naṃ dadanti saddhāya,
vippasannena cetasā;
Tameva annaṃ bhajati,
asmiṃ loke paramhi ca.

Tasmā vineyya maccheraṃ,
dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ,
patiṭṭhā honti pāṇinan”ti.

“Acchariyaṃ, bhante, abbhutaṃ, bhante. Yāvasubhāsitamidaṃ, bhante, bhagavatā:

‘Ye naṃ dadanti saddhāya,
vippasannena cetasā;
Tameva annaṃ bhajati,
asmiṃ loke paramhi ca.

Tasmā vineyya maccheraṃ,
dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ,
patiṭṭhā honti pāṇinan’ti.

VAR: sirī → serī (bj, s1-3, km, pts1-2)

Bhūtapubbāhaṃ, bhante, sirī nāma rājā ahosiṃ dāyako dānapati dānassa vaṇṇavādī. Tassa mayhaṃ, bhante, catūsu dvāresu dānaṃ dīyittha samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ.

VAR: itthāgāraṃ upasaṅkamitvā etadavoca → itthāgārā upasaṅkamitvā etadavocuṃ (mr)

Atha kho maṃ, bhante, itthāgāraṃ upasaṅkamitvā etadavoca:

VAR: devassa kho → devasseva kho (bj, pts2)

‘devassa kho dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā’ti. Tassa mayhaṃ, bhante, etadahosi: ‘ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadante kinti vadeyyan’ti? So khvāhaṃ, bhante, paṭhamaṃ dvāraṃ itthāgārassa adāsiṃ. Tattha itthāgārassa dānaṃ dīyittha; mama dānaṃ paṭikkami.

Atha kho maṃ, bhante, khattiyā anuyantā upasaṅkamitvā etadavocuṃ: ‘devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā’ti. Tassa mayhaṃ, bhante, etadahosi: ‘ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadante kinti vadeyyan’ti? So khvāhaṃ, bhante, dutiyaṃ dvāraṃ khattiyānaṃ anuyantānaṃ adāsiṃ. Tattha khattiyānaṃ anuyantānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.

Atha kho maṃ, bhante, balakāyo upasaṅkamitvā etadavoca: ‘devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; khattiyānaṃ anuyantānaṃ dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā’ti. Tassa mayhaṃ, bhante, etadahosi: ‘ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadante kinti vadeyyan’ti? So khvāhaṃ, bhante, tatiyaṃ dvāraṃ balakāyassa adāsiṃ. Tattha balakāyassa dānaṃ dīyittha, mama dānaṃ paṭikkami.

Atha kho maṃ, bhante, brāhmaṇagahapatikā upasaṅkamitvā etadavocuṃ: ‘devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; khattiyānaṃ anuyantānaṃ dānaṃ dīyati; balakāyassa dānaṃ dīyati; amhākaṃ dānaṃ na dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā’ti. Tassa mayhaṃ, bhante, etadahosi: ‘ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadante kinti vadeyyan’ti? So khvāhaṃ, bhante, catutthaṃ dvāraṃ brāhmaṇagahapatikānaṃ adāsiṃ. Tattha brāhmaṇagahapatikānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.

Atha kho maṃ, bhante, purisā upasaṅkamitvā etadavocuṃ: ‘na kho dāni devassa koci dānaṃ dīyatī’ti. Evaṃ vuttāhaṃ, bhante, te purise etadavocaṃ: ‘tena hi, bhaṇe, yo bāhiresu janapadesu āyo sañjāyati tato upaḍḍhaṃ antepure pavesetha, upaḍḍhaṃ tattheva dānaṃ detha samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānan’ti. So khvāhaṃ, bhante, evaṃ dīgharattaṃ katānaṃ puññānaṃ evaṃ dīgharattaṃ katānaṃ kusalānaṃ dhammānaṃ pariyantaṃ nādhigacchāmi— ettakaṃ puññanti vā ettako puññavipākoti vā ettakaṃ sagge ṭhātabbanti vāti. Acchariyaṃ, bhante, abbhutaṃ, bhante. Yāvasubhāsitamidaṃ, bhante, bhagavatā:

‘Ye naṃ dadanti saddhāya,
vippasannena cetasā;
Tameva annaṃ bhajati,
asmiṃ loke paramhi ca.

Tasmā vineyya maccheraṃ,
dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ,
patiṭṭhā honti pāṇinan’”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: