SN 2.24 / SN i 60//SN i 137

Ghaṭīkārasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 2

3. Nānātitthiyavagga

VAR: 24. Ghaṭīkārasutta → ghaṭikārasuttaṃ (s3)

24. Ghaṭīkārasutta

Ekamantaṃ ṭhito kho ghaṭīkāro devaputto bhagavato santike imaṃ gāthaṃ abhāsi:

“Avihaṃ upapannāse,
vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā,
tiṇṇā loke visattikan”ti.

“Ke ca te ataruṃ paṅkaṃ,
maccudheyyaṃ suduttaraṃ;
Ke hitvā mānusaṃ dehaṃ,
dibbayogaṃ upaccagun”ti.

VAR: palagaṇḍo → phalagaṇḍo (si, s1-3, pts1-2, mr)

“Upako palagaṇḍo ca,
pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca,

VAR: bāhuraggi ca saṅgiyo → bāhudantī ca piṅgiyo (bj) | bāhudakkhi ca siṅgiyo (s1) | bāhuraggi ca siṅgiyo (s2, s3) | bāhuraggi ca piṅgiyo (pts1-2)


bāhuraggi ca saṅgiyo;
Te hitvā mānusaṃ dehaṃ,
dibbayogaṃ upaccagun”ti.

“Kusalī bhāsasī tesaṃ,
mārapāsappahāyinaṃ;
Kassa te dhammamaññāya,
acchiduṃ bhavabandhanan”ti.

“Na aññatra bhagavatā,
nāññatra tava sāsanā;
Yassa te dhammamaññāya,
acchiduṃ bhavabandhanaṃ.

Yattha nāmañca rūpañca,
asesaṃ uparujjhati;
Taṃ te dhammaṃ idhaññāya,
acchiduṃ bhavabandhanan”ti.

“Gambhīraṃ bhāsasī vācaṃ,
dubbijānaṃ sudubbudhaṃ;
Kassa tvaṃ dhammamaññāya,
vācaṃ bhāsasi īdisan”ti.

“Kumbhakāro pure āsiṃ,
vekaḷiṅge ghaṭīkaro;
Mātāpettibharo āsiṃ,
kassapassa upāsako.

Virato methunā dhammā,
brahmacārī nirāmiso;
Ahuvā te sagāmeyyo,
ahuvā te pure sakhā.

Sohamete pajānāmi,
vimutte satta bhikkhavo;
Rāgadosaparikkhīṇe,
tiṇṇe loke visattikan”ti.

“Evametaṃ tadā āsi,
yathā bhāsasi bhaggava;
Kumbhakāro pure āsi,
vekaḷiṅge ghaṭīkaro.

Mātāpettibharo āsi,
kassapassa upāsako;
Virato methunā dhammā,
brahmacārī nirāmiso;
Ahuvā me sagāmeyyo,
ahuvā me pure sakhā”ti.

“Evametaṃ purāṇānaṃ,
sahāyānaṃ ahu saṅgamo;
Ubhinnaṃ bhāvitattānaṃ,
sarīrantimadhārinan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: