SN 2.25 / SN i 61//SN i 141

Jantusutta

Forrás:

További változatok:

Kovács Zoltán / Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 2

3. Nānātitthiyavagga

25. Jantusutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ sambahulā bhikkhū, kosalesu viharanti himavantapasse araññakuṭikāya uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.

Atha kho jantu devaputto tadahuposathe pannarase yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi:

“Sukhajīvino pure āsuṃ,
bhikkhū gotamasāvakā;

VAR: piṇḍamesanā → piṇḍamesānā (pts2)


Anicchā piṇḍamesanā,
anicchā sayanāsanaṃ;
Loke aniccataṃ ñatvā,
dukkhassantaṃ akaṃsu te.

Dupposaṃ katvā attānaṃ,
gāme gāmaṇikā viya;
Bhutvā bhutvā nipajjanti,
parāgāresu mucchitā.

Saṃghassa añjaliṃ katvā,

VAR: vadāmahaṃ → vandāmahaṃ (pts1, mr)


idhekacce vadāmahaṃ;
Apaviddhā anāthā te,

VAR: tatheva te → tatheva ca (bj)


yathā petā tatheva te.

Ye kho pamattā viharanti,
te me sandhāya bhāsitaṃ;
Ye appamattā viharanti,
namo tesaṃ karomahan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: