SN 2.30 / SN i 65//SN i 151

Nānātitthiyasāvakasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 2

3. Nānātitthiyavagga

30. Nānātitthiyasāvakasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

VAR: sahali → sahalī (bj, s1-3, km, pts1-2)VAR: nīko → niṅko (bj, pts1) | niko (s1-3, km, pts2)VAR: vegabbhari ca → veṭambarī ca (bj, s1-3, km, pts1-2)

Atha kho sambahulā nānātitthiyasāvakā devaputtā asamo ca sahali ca nīko ca ākoṭako ca vegabbhari ca māṇavagāmiyo ca abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhito kho asamo devaputto pūraṇaṃ kassapaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:

“Idha chinditamārite,
Hatajānīsu kassapo;
Na pāpaṃ samanupassati,
Puññaṃ vā pana attano;
Sa ve vissāsamācikkhi,
Satthā arahati mānanan”ti.

Atha kho sahali devaputto makkhaliṃ gosālaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:

“Tapojigucchāya susaṃvutatto,
Vācaṃ pahāya kalahaṃ janena;
Samosavajjā virato saccavādī,

VAR: Na hi nūna tādisaṃ karoti → naha nūna tādī pakaroti (bj, s1, s2, km, pts2) | nahi nūna tādī pakaroti (s3)


Na hi nūna tādisaṃ karoti pāpan”ti.

VAR: nāṭaputtaṃ → nātaputtaṃ (bj)

Atha kho nīko devaputto nigaṇṭhaṃ nāṭaputtaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:

“Jegucchī nipako bhikkhu,
Cātuyāmasusaṃvuto;
Diṭṭhaṃ sutañca ācikkhaṃ,
Na hi nūna kibbisī siyā”ti.

Atha kho ākoṭako devaputto nānātitthiye ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:

“Pakudhako kātiyāno nigaṇṭho,
Ye cāpime makkhalipūraṇāse;
Gaṇassa satthāro sāmaññappattā,
Na hi nūna te sappurisehi dūre”ti.

Atha kho vegabbhari devaputto ākoṭakaṃ devaputtaṃ gāthāya paccabhāsi:

VAR: Sahācaritena → sahāravenāpi (si, pts2) | saha racitena (s1-3) | sagāravenāpi (pts1)VAR: sigālo → siṅgālo (mr)

“Sahācaritena chavo sigālo,
Na kotthuko sīhasamo kadāci;
Naggo musāvādī gaṇassa satthā,
Saṅkassarācāro na sataṃ sarikkho”ti.

Atha kho māro pāpimā begabbhariṃ devaputtaṃ anvāvisitvā bhagavato santike imaṃ gāthaṃ abhāsi:

“Tapojigucchāya āyuttā,
pālayaṃ pavivekiyaṃ;
Rūpe ca ye niviṭṭhāse,
devalokābhinandino;
Te ve sammānusāsanti,
paralokāya mātiyā”ti.

Atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā, māraṃ pāpimantaṃ gāthāya paccabhāsi:

“Ye keci rūpā idha vā huraṃ vā,
Ye cantalikkhasmiṃ pabhāsavaṇṇā;
Sabbeva te te namucippasatthā,
Āmisaṃva macchānaṃ vadhāya khittā”ti.

Atha kho māṇavagāmiyo devaputto bhagavantaṃ ārabbha bhagavato santike imā gāthāyo abhāsi:

“Vipulo rājagahīyānaṃ,
giri seṭṭho pavuccati;
Seto himavataṃ seṭṭho,
ādicco aghagāminaṃ.

Samuddo udadhinaṃ seṭṭho,

VAR: nakkhattānaṃva candimā → nakkhattānañca candimā (bj, s1-3, km, pts1-2)


nakkhattānaṃva candimā;
Sadevakassa lokassa,
buddho aggo pavuccatī”ti.

Nānātitthiyavaggo tatiyo.

Sivo khemo ca serī ca,
Ghaṭī jantu ca rohito;
Nando nandivisālo ca,
Susimo nānātitthiyena te dasāti.

Devaputtasaṃyuttaṃ samattaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: