SN 2.5 / SN i 47//SN i 107

Dāmalisutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 2

1. Paṭhamavagga

5. Dāmalisutta

Sāvatthinidānaṃ. Atha kho dāmali devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dāmali devaputto bhagavato santike imaṃ gāthaṃ abhāsi:

“Karaṇīyametaṃ brāhmaṇena,
Padhānaṃ akilāsunā;
Kāmānaṃ vippahānena,
Na tenāsīsate bhavan”ti.

“Natthi kiccaṃ brāhmaṇassa, (dāmalīti bhagavā)
Katakicco hi brāhmaṇo;
Yāva na gādhaṃ labhati nadīsu,
Āyūhati sabbagattebhi jantu;
Gādhañca laddhāna thale ṭhito yo,

VAR: sova → soti (bj, pts1-2, mr) | hoti (s1-3, km) | so (?)


Nāyūhatī pāragato hi sova.

Esūpamā dāmali brāhmaṇassa,
Khīṇāsavassa nipakassa jhāyino;
Pappuyya jātimaraṇassa antaṃ,

VAR: hi so”ti → hotīti (s1-3, km)


Nāyūhatī pāragato hi so”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: