SN 2.6 / SN i 48//SN i 109

Kāmadasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 2

1. Paṭhamavagga

6. Kāmadasutta

Sāvatthinidānaṃ. Ekamantaṃ ṭhito kho kāmado devaputto bhagavantaṃ etadavoca: “dukkaraṃ, bhagavā, sudukkaraṃ, bhagavā”ti.

“Dukkaraṃ vāpi karonti, (kāmadāti bhagavā)
Sekhā sīlasamāhitā;
Ṭhitattā anagāriyupetassa,
Tuṭṭhi hoti sukhāvahā”ti.

“Dullabhā, bhagavā, yadidaṃ tuṭṭhī”ti.

“Dullabhaṃ vāpi labhanti, (kāmadāti bhagavā)
Cittavūpasame ratā;
Yesaṃ divā ca ratto ca,
Bhāvanāya rato mano”ti.

“Dussamādahaṃ, bhagavā, yadidaṃ cittan”ti.

“Dussamādahaṃ vāpi samādahanti, (kāmadāti bhagavā)
Indriyūpasame ratā;
Te chetvā maccuno jālaṃ,
Ariyā gacchanti kāmadā”ti.

“Duggamo, bhagavā, visamo maggo”ti.

“Duggame visame vāpi,
Ariyā gacchanti kāmada;
Anariyā visame magge,
Papatanti avaṃsirā;
Ariyānaṃ samo maggo,
Ariyā hi visame samā”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: