SN 20.10 / SN ii 270

Biḷārasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 20

1. Opammavagga

VAR: 10. Biḷārasutta → biḷālasuttaṃ (bj)

10. Biḷārasutta

Sāvatthiyaṃ viharati. Tena kho pana samayena aññataro bhikkhu ativelaṃ kulesu cārittaṃ āpajjati. Tamenaṃ bhikkhū evamāhaṃsu: “māyasmā ativelaṃ kulesu cārittaṃ āpajjī”ti. So bhikkhu bhikkhūhi vuccamāno na viramati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: “idha, bhante, aññataro bhikkhu ativelaṃ kulesu cārittaṃ āpajjati. Tamenaṃ bhikkhū evamāhaṃsu: ‘māyasmā ativelaṃ kulesu cārittaṃ āpajjī’ti. So bhikkhu bhikkhūhi vuccamāno na viramatī”ti.

VAR: biḷāro → biḷālo (bj) | viḷāro (s1-3)

“Bhūtapubbaṃ, bhikkhave, biḷāro sandhisamalasaṅkaṭīre ṭhito ahosi mudumūsiṃ maggayamāno: ‘yadāyaṃ mudumūsi gocarāya pakkamissati, tattheva naṃ gahetvā khādissāmī’ti. Atha kho so, bhikkhave, mudumūsi gocarāya pakkāmi.

VAR: saṅkhāditvā → asaṃkhāditvā (bj) | maṃsaṃ khāditvā (s1-3, km) | saṅkharitvā (pts1-2, mr)

Tamenaṃ biḷāro gahetvā sahasā saṅkhāditvā ajjhohari. Tassa so mudumūsi antampi khādi, antaguṇampi khādi. So tatonidānaṃ maraṇampi nigacchi maraṇamattampi dukkhaṃ.

Evameva kho, bhikkhave, idhekacco bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena, anupaṭṭhitāya satiyā, asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena maraṇaṃ vā nigacchati maraṇamattaṃ vā dukkhaṃ. Maraṇañhetaṃ, bhikkhave, ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati. Maraṇamattañhetaṃ, bhikkhave, dukkhaṃ yadidaṃ aññataraṃ saṅkiliṭṭhaṃ āpattiṃ āpajjati. Yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ: ‘rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena, upaṭṭhitāya satiyā, saṃvutehi indriyehi gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti.

Dasamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: