SN 20.2 / SN ii 263

Nakhasikhasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 20

1. Opammavagga

VAR: 2. Nakhasikhasutta → nakhasikkhāsuttaṃ (bj)

2. Nakhasikhasutta

Sāvatthiyaṃ viharati. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: “Taṃ kiṃ maññatha, bhikkhave,

VAR: cāyaṃ → ayaṃ vā (bj) | yā cāyam (pts1-2)

katamaṃ nu kho bahutaraṃ, yo cāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito yā cāyaṃ mahāpathavī”ti? “Etadeva, bhante, bahutaraṃ yadidaṃ mahāpathavī. Appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito”ti. “Evameva kho, bhikkhave, appakā te sattā ye manussesu paccājāyanti; atha kho eteyeva bahutarā sattā ye aññatra manussehi paccājāyanti. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ: ‘appamattā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: