SN 20.3 / SN ii 263

Kulasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 20

1. Opammavagga

3. Kulasutta

Sāvatthiyaṃ viharati. “Seyyathāpi, bhikkhave, yāni kānici kulāni bahutthikāni appapurisāni tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi; evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti abhāvitā abahulīkatā so suppadhaṃsiyo hoti amanussehi. Seyyathāpi, bhikkhave, yāni kānici kulāni appitthikāni bahupurisāni tāni duppadhaṃsiyāni honti corehi kumbhatthenakehi; evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti bhāvitā bahulīkatā so duppadhaṃsiyo hoti amanussehi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ: ‘mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: