SN 20.4 / SN ii 264

Okkhāsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 20

1. Opammavagga

VAR: 4. Okkhāsutta → okkhāsasuttaṃ (bj) | ukkhā (pts1-2)

4. Okkhāsutta

Sāvatthiyaṃ viharati.

VAR: okkhāsataṃ → ukkhāsataṃ (si, pts1-2)

“Yo, bhikkhave, pubbaṇhasamayaṃ okkhāsataṃ dānaṃ dadeyya, yo majjhanhikasamayaṃ okkhāsataṃ dānaṃ dadeyya, yo sāyanhasamayaṃ okkhāsataṃ dānaṃ dadeyya, yo vā pubbaṇhasamayaṃ antamaso gadduhanamattampi mettacittaṃ bhāveyya, yo vā majjhanhikasamayaṃ antamaso gadduhanamattampi mettacittaṃ bhāveyya, yo vā sāyanhasamayaṃ antamaso gadduhanamattampi mettacittaṃ bhāveyya, idaṃ tato mahapphalataraṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ: ‘mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: