SN 21.5 / SN ii 278

Sujātasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 21

1. Bhikkhuvagga

5. Sujātasutta

Sāvatthiyaṃ viharati. Atha kho āyasmā sujāto yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ sujātaṃ dūratova āgacchantaṃ. Disvāna bhikkhū āmantesi: “ubhayenevāyaṃ, bhikkhave, kulaputto sobhati— yañca abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti. Idamavoca bhagavā … pe … satthā:

“Sobhati vatāyaṃ bhikkhu,
ujubhūtena cetasā;
Vippayutto visaṃyutto,
anupādāya nibbuto;
Dhāreti antimaṃ dehaṃ,
jetvā māraṃ savāhinin”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: