SN 21.9 / SN ii 281

Tissasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 21

1. Bhikkhuvagga

9. Tissasutta

Sāvatthiyaṃ viharati. Atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi dukkhī dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaṃ tissaṃ etadavoca: “kiṃ nu kho tvaṃ, tissa, ekamantaṃ nisinno dukkhī dummano assūni pavattayamāno”ti?

VAR: vācāyasannitodakena → vācāsannitodakena (bj)VAR: sañjambharimakaṃsū”ti → sañjambhariṃ akaṃsūti (bj, s1-3) | sañjabbharimakaṃsūti (?)

“Tathā hi pana maṃ, bhante, bhikkhū samantā vācāyasannitodakena sañjambharimakaṃsū”ti. “Tathāhi pana tvaṃ, tissa, vattā no ca vacanakkhamo; na kho te taṃ, tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ vattā no ca vacanakkhamo. Etaṃ kho te, tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa: ‘yaṃ tvaṃ vattā ca assa vacanakkhamo cā’”ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

“Kiṃ nu kujjhasi mā kujjhi,
Akkodho tissa te varaṃ;
Kodhamānamakkhavinayatthañhi,
Tissa brahmacariyaṃ vussatī”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: