SN 22.10 / SN iii 19

Kālattayadukkhasutta

Forrás:

További változatok:

Hadházi Zsolt / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

1. Nakulapituvagga

VAR: 10. Kālattayadukkhasutta → dutiyaatītānāgatasuttaṃ (bj) | atītānāgatapaccuppanna 2 (pts1)

10. Kālattayadukkhasutta

Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā dukkhā … saññā dukkhā … saṅkhārā dukkhā … viññāṇaṃ dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.

Dasamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: