SN 22.105 / SN iii 159

Sakkāyasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

11. Antavagga

105. Sakkāyasutta

Sāvatthinidānaṃ. “Sakkāyañca vo, bhikkhave, desessāmi sakkāyasamudayañca sakkāyanirodhañca sakkāyanirodhagāminiñca paṭipadaṃ. Taṃ suṇātha. Katamo ca, bhikkhave, sakkāyo? Pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca? Seyyathidaṃ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ayaṃ vuccati, bhikkhave, sakkāyo. Katamo ca, bhikkhave, sakkāyasamudayo?

VAR: ponobhavikā → ponobbhavikā (s1-3)

Yāyaṃ taṇhā ponobhavikā … pe … ayaṃ vuccati, bhikkhave, sakkāyasamudayo. Katamo ca, bhikkhave, sakkāyanirodho? Yo tassāyeva taṇhāya … pe … ayaṃ vuccati, bhikkhave, sakkāyanirodho. Katamā ca, bhikkhave, sakkāyanirodhagāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ—sammādiṭṭhi … pe … sammāsamādhi. Ayaṃ vuccati, bhikkhave, sakkāyanirodhagāminī paṭipadā”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: