SN 22.108 / SN iii 160

Dutiyasamaṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

11. Antavagga

108. Dutiyasamaṇasutta

Sāvatthinidānaṃ. “Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti … pe … pajānanti, sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: