SN 22.11 / SN iii 20

Kālattayaanattasutta

Forrás:

További változatok:

Hadházi Zsolt / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

1. Nakulapituvagga

VAR: 11. Kālattayaanattasutta → tatiyaatītānāgatasuttaṃ (bj) | atītānāgatapaccuppanna 3 (pts1)

11. Kālattayaanattasutta

Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, anattā atītānāgataṃ; ko pana vādo paccuppannassa. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā anattā … saññā anattā … saṅkhārā anattā … viññāṇaṃ anattā atītānāgataṃ; ko pana vādo paccuppannassa. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.

Ekādasamaṃ.

Nakulapituvaggo paṭhamo.

Nakulapitā devadahā,
Dvepi hāliddikāni ca;
Samādhipaṭisallāṇā,
Upādāparitassanā duve;
Atītānāgatapaccuppannā,
Vaggo tena pavuccati.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: