SN 22.116 / SN iii 164

Dutiyadhammakathikasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

12. Dhammakathikavagga

VAR: 116. Dutiyadhammakathikasutta → kathika 2 (pts1)

116. Dutiyadhammakathikasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “‘dhammakathiko, dhammakathiko’ti, bhante, vuccati; kittāvatā nu kho, bhante, dhammakathiko hoti; kittāvatā dhammānudhammappaṭipanno hoti, kittāvatā diṭṭhadhammanibbānappatto hotī”ti? “Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃvacanāya. Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃvacanāya. Rūpassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃvacanāya. Vedanāya ce, bhikkhu … pe … saññāya ce, bhikkhu … saṅkhārānañce, bhikkhu … viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃvacanāya. Viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃvacanāya. Viññāṇassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃvacanāyā”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: