SN 22.127 / SN iii 172

Dutiyasamudayadhammasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

13. Avijjāvagga

127. Dutiyasamudayadhammasutta

Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito … pe … ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca: “‘avijjā, avijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, avijjā; kittāvatā ca avijjāgato hotī”ti?

“Idhāvuso assutavā puthujjano samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpan’ti yathābhūtaṃ nappajānāti; vayadhammaṃ rūpaṃ … pe … ‘samudayavayadhammaṃ rūpan’ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ vedanaṃ … pe … vayadhammaṃ vedanaṃ … pe … ‘samudayavayadhammā vedanā’ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ saññaṃ … pe … samudayadhamme saṅkhāre … pe … vayadhamme saṅkhāre … pe … samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ viññāṇaṃ … pe … samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇan’ti yathābhūtaṃ nappajānāti. Ayaṃ vuccati, āvuso, avijjā; ettāvatā ca avijjāgato hotī”ti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: