SN 22.128 / SN iii 172

Tatiyasamudayadhammasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

13. Avijjāvagga

128. Tatiyasamudayadhammasutta

Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye … pe … ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca: “‘vijjā, vijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vijjā; kittāvatā ca vijjāgato hotī”ti?

“Idhāvuso, sutavā ariyasāvako samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpan’ti yathābhūtaṃ pajānāti; vayadhammaṃ rūpaṃ … pe … samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpan’ti yathābhūtaṃ pajānāti; samudayadhammaṃ vedanaṃ … pe … samudayavayadhammā vedanā … samudayadhammaṃ saññaṃ … pe … samudayadhamme saṅkhāre … vayadhamme saṅkhāre … samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti. Samudayadhammaṃ viññāṇaṃ … vayadhammaṃ viññāṇaṃ … samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇan’ti yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: