SN 22.134 / SN iii 175

Dutiyakoṭṭhikasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

13. Avijjāvagga

VAR: 134. Dutiyakoṭṭhikasutta → dutiyakoṭṭhitasuttaṃ (bj) | koṭṭhita 2 (pts1)

134. Dutiyakoṭṭhikasutta

Bārāṇasiyaṃ viharanti isipatane migadāye … pe … “‘avijjā, avijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, avijjā; kittāvatā ca avijjāgato hotī”ti?

“Idhāvuso, assutavā puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya … pe … saññāya … saṅkhārānaṃ … viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī”ti.

Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca: “‘vijjā, vijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, vijjā; kittāvatā ca vijjāgato hotī”ti?

“Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya … pe … saññāya … saṅkhārānaṃ … viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: