SN 22.135 / SN iii 176

Tatiyakoṭṭhikasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

13. Avijjāvagga

VAR: 135. Tatiyakoṭṭhikasutta → tatiyakoṭṭhitasuttaṃ (bj) | koṭṭhita 3 (pts1)

135. Tatiyakoṭṭhikasutta

Taññeva nidānaṃ. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca: “‘avijjā, avijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, avijjā; kittāvatā ca avijjāgato hotī”ti?

“Idhāvuso, assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rūpanirodhagāminiṃ paṭipadaṃ nappajānāti. Vedanaṃ nappajānāti … pe … saññaṃ … saṅkhāre … viññāṇaṃ nappajānāti, viññāṇasamudayaṃ nappajānāti, viññāṇanirodhaṃ nappajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī”ti.

Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca: “‘vijjā, vijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, vijjā; kittāvatā ca vijjāgato hotī”ti?

“Idhāvuso, sutavā ariyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ pajānāti, viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī”ti.

Dasamaṃ.

Avijjāvaggo tatiyo.

Samudayadhamme tīṇi,
assādo apare duve;
Samudaye ca dve vuttā,
koṭṭhike apare tayoti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: