SN 22.150 / SN iii 180

Ajjhattasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

15. Diṭṭhivagga

VAR: 150. Ajjhattasutta → ajjhattikaṃ (pts1)

150. Ajjhattasutta

Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya uppajjati ajjhattaṃ sukhadukkhan”ti? Bhagavaṃmūlakā no, bhante, dhammā … pe … “rūpe kho, bhikkhave, sati rūpaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Vedanāya sati … pe … saññāya sati … saṅkhāresu sati … viññāṇe sati viññāṇaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhan”ti? “No hetaṃ, bhante”. “Vedanā … pe … saññā … saṅkhārā … viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhan”ti? “No hetaṃ, bhante”. “Evaṃ passaṃ … pe … nāparaṃ itthattāyāti pajānātī”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: