SN 22.154 / SN iii 184

Micchādiṭṭhisutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

15. Diṭṭhivagga

VAR: 154. Micchādiṭṭhisutta → micchā (pts1)

154. Micchādiṭṭhisutta

Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa micchādiṭṭhi uppajjatī”ti? Bhagavaṃmūlakā no, bhante, dhammā … pe … “rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa micchādiṭṭhi uppajjati. Vedanāya sati … saññāya sati … saṅkhāresu sati … viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa micchādiṭṭhi uppajjati. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ … pe … api nu taṃ anupādāya micchādiṭṭhi uppajjeyyā”ti? “No hetaṃ, bhante”. “Vedanā … saññā … saṅkhārā … viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya micchādiṭṭhi uppajjeyyā”ti? “No hetaṃ, bhante”. “Evaṃ passaṃ … pe … nāparaṃ itthattāyāti pajānātī”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: