SN 22.156 / SN iii 185

Attānudiṭṭhisutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

15. Diṭṭhivagga

VAR: 156. Attānudiṭṭhisutta → attānu (pts1)

156. Attānudiṭṭhisutta

Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa attānudiṭṭhi uppajjatī”ti? Bhagavaṃmūlakā no, bhante, dhammā … pe … “rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa attānudiṭṭhi uppajjati. Vedanāya sati … saññāya sati … saṅkhāresu sati … viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa attānudiṭṭhi uppajjati. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ … pe … api nu taṃ anupādāya attānudiṭṭhi uppajjeyyā”ti? “No hetaṃ, bhante”. “Vedanā … saññā … saṅkhārā … viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ … pe … api nu taṃ anupādāya attānudiṭṭhi uppajjeyyā”ti? “No hetaṃ, bhante”. “Evaṃ passaṃ … pe … nāparaṃ itthattāyāti pajānātī”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: