SN 22.22 / SN iii 25

Bhārasutta

Forrás:

További változatok:

Kovács Gábor / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

3. Bhāravagga

22. Bhārasutta

Sāvatthiyaṃ … tatra kho … “bhārañca vo, bhikkhave, desessāmi bhārahārañca bhārādānañca bhāranikkhepanañca. Taṃ suṇātha. Katamo ca, bhikkhave, bhāro? Pañcupādānakkhandhā tissa vacanīyaṃ. Katame pañca? Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho; ayaṃ vuccati, bhikkhave, bhāro.

Katamo ca, bhikkhave, bhārahāro? Puggalo tissa vacanīyaṃ. Yvāyaṃ āyasmā evaṃnāmo evaṅgotto; ayaṃ vuccati, bhikkhave, bhārahāro.

Katamañca, bhikkhave, bhārādānaṃ?

VAR: ponobhavikā → ponobbhavikā (s1-3, km, mr)VAR: nandīrāgasahagatā → nandirāgasahagatā (sabbattha)

Yāyaṃ taṇhā ponobhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ— kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati, bhikkhave, bhārādānaṃ.

Katamañca, bhikkhave, bhāranikkhepanaṃ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ vuccati, bhikkhave, bhāranikkhepanan”ti.

Idamavoca bhagavā.

VAR: vatvāna → vatvā (bj)

Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

“Bhārā have pañcakkhandhā,
bhārahāro ca puggalo;
Bhārādānaṃ dukhaṃ loke,
bhāranikkhepanaṃ sukhaṃ.

Nikkhipitvā garuṃ bhāraṃ,
aññaṃ bhāraṃ anādiya;

VAR: taṇhamabbuyha → taṇhaṃ abbuyha (bj, s1-3) | taṇhamabbhuyha (pts1, mr)


Samūlaṃ taṇhamabbuyha,
nicchāto parinibbuto”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: