SN 22.46 / SN iii 45

Dutiyaaniccasutta

Forrás:

További változatok:

Bartha Rita / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

5. Attadīpavagga

VAR: 46. Dutiyaaniccasutta → dutiyaaniccatāsuttaṃ (bj) | aniccatā 2 (pts1)

46. Dutiyaaniccasutta

Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā aniccā … saññā aniccā … saṅkhārā aniccā … viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti. Pubbantānudiṭṭhīnaṃ asati, aparantānudiṭṭhiyo na honti.

VAR: thāmaso → thāmasā (bj, s1-3, km)

Aparantānudiṭṭhīnaṃ asati, thāmaso parāmāso na hoti.

VAR: Thāmase → thāmasā (bj, s1-3, km) | thāmaso (mr)

Thāmase parāmāse asati rūpasmiṃ … vedanāya … saññāya … saṅkhāresu … viññāṇasmiṃ cittaṃ virajjati vimuccati anupādāya āsavehi. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: