SN 22.64 / SN iii 74

Maññamānasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

7. Arahantavagga

64. Maññamānasutta

Sāvatthinidānaṃ. Atha kho aññataro bhikkhu … pe … ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “sādhu me, bhante, bhagavā saṅkhittena dhammaṃ desetu … pe … ātāpī pahitatto vihareyyan”ti. “Maññamāno kho, bhikkhu, baddho mārassa; amaññamāno mutto pāpimato”ti. “Aññātaṃ, bhagavā, aññātaṃ, sugatā”ti.

“Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsī”ti? “Rūpaṃ kho, bhante, maññamāno baddho mārassa; amaññamāno mutto pāpimato. Vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ maññamāno baddho mārassa; amaññamāno mutto pāpimato. Imassa khvāhaṃ, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti.

“Sādhu sādhu, bhikkhu. Sādhu kho tvaṃ, bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, maññamāno baddho mārassa; amaññamāno mutto pāpimato. Vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ maññamāno baddho mārassa; amaññamāno mutto pāpimato. Imassa kho, bhikkhu, mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti … pe … aññataro ca pana so bhikkhu arahataṃ ahosīti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: