SN 22.67 / SN iii 77

Dukkhasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

7. Arahantavagga

67. Dukkhasutta

Sāvatthinidānaṃ. Atha kho aññataro bhikkhu … pe … ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “sādhu me, bhante, bhagavā saṅkhittena dhammaṃ desetu … pe … ātāpī pahitatto vihareyyan”ti. “Yaṃ kho, bhikkhu, dukkhaṃ; tatra te chando pahātabbo”ti. “Aññātaṃ, bhagavā, aññātaṃ, sugatā”ti.

“Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsī”ti? “Rūpaṃ kho, bhante, dukkhaṃ; tatra me chando pahātabbo. Vedanā … saññā … saṅkhārā … viññāṇaṃ dukkhaṃ; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti.

“Sādhu sādhu, bhikkhu. Sādhu kho tvaṃ, bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, dukkhaṃ; tatra te chando pahātabbo. Vedanā … saññā … saṅkhārā … viññāṇaṃ dukkhaṃ; tatra te chando pahātabbo. Imassa kho, bhikkhu, mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti … pe … aññataro ca pana so bhikkhu arahataṃ ahosīti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: