SN 22.70 / SN iii 79

Rajanīyasaṇṭhitasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

7. Arahantavagga

VAR: 70. Rajanīyasaṇṭhitasutta → rajanīyasuttaṃ (bj)

70. Rajanīyasaṇṭhitasutta

Sāvatthinidānaṃ. Atha kho aññataro bhikkhu … pe … ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā … pe … vihareyyan”ti. “Yaṃ kho, bhikkhu, rajanīyasaṇṭhitaṃ; tatra te chando pahātabbo”ti. “Aññātaṃ, bhagavā, aññātaṃ, sugatā”ti.

“Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsī”ti? “Rūpaṃ kho, bhante, rajanīyasaṇṭhitaṃ; tatra me chando pahātabbo. Vedanā … saññā … saṅkhārā … viññāṇaṃ rajanīyasaṇṭhitaṃ; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti.

“Sādhu sādhu, bhikkhu. Sādhu kho tvaṃ, bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, rajanīyasaṇṭhitaṃ; tatra te chando pahātabbo. Vedanā … saññā … saṅkhārā … viññāṇaṃ rajanīyasaṇṭhitaṃ; tatra te chando pahātabbo. Imassa kho, bhikkhu, mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti … pe … aññataro ca pana so bhikkhu arahataṃ ahosīti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: