SN 22.83 / SN iii 105

Ānandasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

9. Theravagga

83. Ānandasutta

Sāvatthinidānaṃ. Tatra kho āyasmā ānando bhikkhū āmantesi: “āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:

VAR: mantāṇiputto → mantāniputto (bj, pts1, mr) | mantānīputto (s1-3, km)

“Puṇṇo nāma, āvuso, āyasmā mantāṇiputto amhākaṃ navakānaṃ sataṃ bahūpakāro hoti. So amhe iminā ovādena ovadati: ‘upādāya, āvuso ānanda, asmīti hoti, no anupādāya. Kiñca upādāya asmīti hoti, no anupādāya? Rūpaṃ upādāya asmīti hoti, no anupādāya. Vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ upādāya asmīti hoti, no anupādāya.

Seyyathāpi, āvuso ānanda, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno upādāya passeyya, no anupādāya; evameva kho, āvuso ānanda, rūpaṃ upādāya asmīti hoti, no anupādāya. Vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ upādāya asmīti hoti, no anupādāya.

Taṃ kiṃ maññasi, āvuso ānanda, rūpaṃ niccaṃ vā aniccaṃ vā’ti? ‘Aniccaṃ, āvuso’. ‘Vedanā … saññā … saṅkhārā … viññāṇaṃ niccaṃ vā aniccaṃ vā’ti? ‘Aniccaṃ, āvuso’ … pe …. Tasmātiha … pe … evaṃ passaṃ … pe … nāparaṃ itthattāyāti pajānātīti. Puṇṇo nāma, āvuso, āyasmā mantāṇiputto amhākaṃ navakānaṃ sataṃ bahūpakāro hoti. So amhe iminā ovādena ovadati. Idañca pana me āyasmato puṇṇassa mantāṇiputtassa dhammadesanaṃ sutvā dhammo abhisamito”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: