SN 22.96 / SN iii 143

Gomayapiṇḍasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 22

10. Pupphavagga

VAR: 96. Gomayapiṇḍasutta → gomayapiṇḍūpamasuttaṃ (bj) | gomayam (pts1)

96. Gomayapiṇḍasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “atthi nu kho, bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci vedanā yā vedanā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci saññā yā saññā … pe … atthi nu kho, bhante, keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti? Atthi nu kho, bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī”ti? “Natthi kho, bhikkhu, kiñci rūpaṃ, yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Natthi kho, bhikkhu, kāci vedanā … kāci saññā … keci saṅkhārā … kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī”ti.

Atha kho bhagavā parittaṃ gomayapiṇḍaṃ pāṇinā gahetvā taṃ bhikkhuṃ etadavoca: “ettakopi kho, bhikkhu, attabhāvapaṭilābho natthi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ettako cepi, bhikkhu, attabhāvapaṭilābho abhavissa nicco dhuvo sassato avipariṇāmadhammo, nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakopi attabhāvapaṭilābho natthi nicco dhuvo sassato avipariṇāmadhammo, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

Bhūtapubbāhaṃ, bhikkhu, rājā ahosiṃ khattiyo muddhāvasitto. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītinagarasahassāni ahesuṃ kusāvatīrājadhānippamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipāsādasahassāni ahesuṃ dhammapāsādappamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītikūṭāgārasahassāni ahesuṃ mahābyūhakūṭāgārappamukhāni.

VAR: kadalimigapavarapaccattharaṇāni → kādalimigapavarapaccattharaṇāni (bj)

Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṅkasahassāni ahesuṃ dantamayāni sāramayāni sovaṇṇamayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītināgasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītiassasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītirathasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītimaṇisahassāni ahesuṃ maṇiratanappamukhāni. Tassa mayhaṃ, bhikkhu … pe … caturāsītiitthisahassāni ahesuṃ subhaddādevippamukhāni. Tassa mayhaṃ, bhikkhu … pe … caturāsītikhattiyasahassāni ahesuṃ anuyantāni pariṇāyakaratanappamukhāni. Tassa mayhaṃ, bhikkhu … pe … caturāsītidhenusahassāni ahesuṃ dukūlasandānāni kaṃsūpadhāraṇāni. Tassa mayhaṃ, bhikkhu … pe … caturāsītivatthakoṭisahassāni ahesuṃ khomasukhumāni koseyyasukhumāni kambalasukhumāni kappāsikasukhumāni. Tassa mayhaṃ, bhikkhu … pe … caturāsītithālipākasahassāni ahesuṃ; sāyaṃ pātaṃ bhattābhihāro abhihariyittha.

Tesaṃ kho pana, bhikkhu, caturāsītiyā nagarasahassānaṃ ekaññeva taṃ nagaraṃ hoti yamahaṃ tena samayena ajjhāvasāmi—kusāvatī rājadhānī. Tesaṃ kho pana, bhikkhu, caturāsītiyā pāsādasahassānaṃ ekoyeva so pāsādo hoti yamahaṃ tena samayena ajjhāvasāmi—dhammo pāsādo. Tesaṃ kho pana, bhikkhu, caturāsītiyā kūṭāgārasahassānaṃ ekaññeva taṃ kūṭāgāraṃ hoti yamahaṃ tena samayena ajjhāvasāmi—mahābyūhaṃ kūṭāgāraṃ. Tesaṃ kho pana, bhikkhu, caturāsītiyā pallaṅkasahassānaṃ ekoyeva so pallaṅko hoti yamahaṃ tena samayena paribhuñjāmi—dantamayo vā sāramayo vā sovaṇṇamayo vā rūpiyamayo vā. Tesaṃ kho pana, bhikkhu, caturāsītiyā nāgasahassānaṃ ekoyeva so nāgo hoti yamahaṃ tena samayena abhiruhāmi—uposatho nāgarājā. Tesaṃ kho pana, bhikkhu, caturāsītiyā assasahassānaṃ ekoyeva so asso hoti yamahaṃ tena samayena abhiruhāmi—valāhako assarājā. Tesaṃ kho pana, bhikkhu, caturāsītiyā rathasahassānaṃ ekoyeva so ratho hoti yamahaṃ tena samayena abhiruhāmi—vejayanto ratho. Tesaṃ kho pana, bhikkhu, caturāsītiyā itthisahassānaṃ ekāyeva sā itthī hoti yā maṃ tena samayena paccupaṭṭhāti—khattiyānī vā velāmikā vā. Tesaṃ kho pana, bhikkhu, caturāsītiyā vatthakoṭisahassānaṃ ekaññeva taṃ vatthayugaṃ hoti yamahaṃ tena samayena paridahāmi—khomasukhumaṃ vā koseyyasukhumaṃ vā kambalasukhumaṃ vā kappāsikasukhumaṃ vā.

VAR: tadupiyañca sūpeyyaṃ → sūpabyañjanaṃ (s1-3, km) | tadūpiyañca supeyyaṃ (pts1)

Tesaṃ kho pana, bhikkhu, caturāsītiyā thālipākasahassānaṃ ekoyeva so thālipāko hoti yato nāḷikodanaparamaṃ bhuñjāmi tadupiyañca sūpeyyaṃ. Iti kho, bhikkhu, sabbe te saṅkhārā atītā niruddhā vipariṇatā. Evaṃ aniccā kho, bhikkhu, saṅkhārā. Evaṃ addhuvā kho, bhikkhu, saṅkhārā. Evaṃ anassāsikā kho, bhikkhu, saṅkhārā. Yāvañcidaṃ, bhikkhu, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitun”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: