SN 23.1 / SN iii 189

Mārasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 23

VAR: 1. Paṭhamamāravagga → paṭhamavaggo (s1-3) | paṭhamo vaggo (pts1) | paṭhamavagga (c1, c2)

1. Paṭhamamāravagga

1. Mārasutta

Sāvatthinidānaṃ. Atha kho āyasmā rādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca:

“‘Māro, māro’ti, bhante, vuccati. Kittāvatā nu kho, bhante, māro”ti? “Rūpe kho, rādha, sati māro vā assa māretā vā yo vā pana mīyati. Tasmātiha tvaṃ, rādha, rūpaṃ māroti passa, māretāti passa, mīyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa. Ye naṃ evaṃ passanti te sammā passanti. Vedanāya sati … saññāya sati … saṅkhāresu sati … viññāṇe sati māro vā assa māretā vā yo vā pana mīyati. Tasmātiha tvaṃ, rādha, viññāṇaṃ māroti passa, māretāti passa, mīyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa. Ye naṃ evaṃ passanti, te sammā passantī”ti.

“Sammādassanaṃ pana, bhante, kimatthiyan”ti? “Sammādassanaṃ kho, rādha, nibbidatthaṃ”. “Nibbidā pana, bhante, kimatthiyā”ti? “Nibbidā kho, rādha, virāgatthā”. “Virāgo pana, bhante, kimatthiyo”ti? “Virāgo kho, rādha, vimuttattho”. “Vimutti pana, bhante, kimatthiyā”ti? “Vimutti kho, rādha, nibbānatthā”. “Nibbānaṃ pana, bhante, kimatthiyan”ti?

VAR: Accayāsi → accasarā (bj, s1-3, km) | assa (pts1) | accayā (mr)

“Accayāsi, rādha, pañhaṃ, nāsakkhi pañhassa pariyantaṃ gahetuṃ. Nibbānogadhañhi, rādha, brahmacariyaṃ vussati, nibbānaparāyanaṃ nibbānapariyosānan”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: